CBSE BOARD X, asked by biology6757, 2 months ago

अधोलिखितवााक्यानि क: कं प्रति कथयति इति लिखत - 1x4=4

Answers

Answered by prince65469
0

Answer:

प्रातः यद् उचितं तत्कर्त्तव्यम् हंसौ कूर्मं प्रति

(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।

_ _ _ _ _ _

(ख) अत्र कः उपायः?

_ _ _ _ _ _

(ग) अहम् उत्तरं न दास्यामि।

_ _ _ _ _ _

(घ) यूयं भस्म खादत।

_ _ _ _ _ _

Answer :

क: कथयति

कं प्रति कथयति

यथा

प्रात: यद् उचितं तत्कर्त्तव्यम्‌।

हंसौ

कूर्मं प्रति

(क)

अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।

कूर्मं:

हंसौ प्रति

(ख)

अत्र क: उपाय:?

हंसौ

कूर्मंम् प्रति

(ग)

अहम्‌ उत्तरं न दास्यामि।

कूर्मं:

हंसौ प्रति

(घ)

यूयं भस्म खादत।

कूर्मं

Similar questions
Math, 1 month ago