अधोलिखितवााक्यानि क: कं प्रति कथयति इति लिखत - 1x4=4
Answers
Answered by
0
Answer:
प्रातः यद् उचितं तत्कर्त्तव्यम् हंसौ कूर्मं प्रति
(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
_ _ _ _ _ _
(ख) अत्र कः उपायः?
_ _ _ _ _ _
(ग) अहम् उत्तरं न दास्यामि।
_ _ _ _ _ _
(घ) यूयं भस्म खादत।
_ _ _ _ _ _
Answer :
क: कथयति
कं प्रति कथयति
यथा
प्रात: यद् उचितं तत्कर्त्तव्यम्।
हंसौ
कूर्मं प्रति
(क)
अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।
कूर्मं:
हंसौ प्रति
(ख)
अत्र क: उपाय:?
हंसौ
कूर्मंम् प्रति
(ग)
अहम् उत्तरं न दास्यामि।
कूर्मं:
हंसौ प्रति
(घ)
यूयं भस्म खादत।
कूर्मं
Similar questions