Hindi, asked by puppalwarsrilatha, 19 days ago

अधोलिखितवाक्यानि कथाक्रमानुसारेण लिखन्तु-
(i) एकः दर्शनार्थी नागरिकः रात्रिभोजाय तं महात्मानं प्रार्थयत्।
(ii) यदा महात्मा नागरिकस्य गृहं गतवान् सः कुत्रचित् गतः आसीत्।
(iii) महात्मा तस्य निवेदनं स्वीकृतवान्।
(iv) रात्रौ महात्मा विठोवा बुभुक्षितः एव अतिष्ठत्।
(v) महात्मा विठोवा एकस्मात् नगरात् बहिः कुटीरं निर्माय वसति स्म।
(i)
(iv)​

Answers

Answered by aman134679
0

Answer:

sorry dear jdjjcjdkxjdkx

Answered by dishapjoshie
3

Answer:

1. महात्मा विठोवा एकस्मात् नगरात् बहिः कुटीरं निर्माय वसति स्म।

2.एकः दर्शनार्थी नागरिकः रात्रिभोजाय तं महात्मानं प्रार्थयत्।

3.महात्मा तस्य निवेदनं स्वीकृतवान्।

4. यदा महात्मा नागरिकस्य गृहं गतवान् सः कुत्रचित् गतः आसीत्।

5. रात्रौ महात्मा विठोवा बुभुक्षितः एव अतिष्ठत्।

Explanation:

hope this helps you.

pls mark as brainliest answer..

Similar questions