Hindi, asked by scAM0AYU143, 17 days ago

अधोलिखितवाक्यानि कथाक्रमानुसारेण लिखन्तु | (क) एकदा बालकः मार्गे कूपस्य समीपे गर्तम् अपश्यत्|(ख) सः यत् पठति तत् विस्मरति स्म | (ग) पुनः-पुनः पठनेन बालकस्य मतिः तीव्रा भवति |(घ) बङ्गप्रदेशे पठने अकुशलः बालकः वसति स्म | (ङ) गर्तः प्रतिदिनम् घटस्थापनेन निर्मितः अभवत् | *

क, ख, ग, घ, ङ

घ, क, ख, ग, ङ

घ, ख, क, ङ, ग,

ङ, घ, ख, क, ग​

Answers

Answered by devendrapandey7806
4

Answer:

3rd one i.e घ,ख,क,ङ,ग

plz mark as brainliaist

Answered by pari9054
11

here is your answer don't think this is copied from internet you can see my name in book pari 9054

hope it's help you

Attachments:
Similar questions