India Languages, asked by stellastella21, 5 months ago

अधोलिखितवाक्येषु कोष्ठकेषु प्रदत्तानि पदानि योजयित्वा वाक्यानि पुनः लिखन्तु-
(i) छात्रः विषयम् (अव + गच्छति)।
(ii) राजा आसनम् (अधि + आस्ते)।
(iii) सज्जनाः सदैव जनान् (उप + कुर्वन्ति)।
(iv) अम्बा बालाय दुग्धम् (आ + नयति)।
(v) विमानम् आकाशे (उत् + पतति)।
(vi) शिष्यः पाठस्य (अभि + आसम्)अकरोत्।
(vii) पिता फलानि (आ + नयति)।
(viii) महान् जनः सदैव प्रसन्नताम् (अनु + भवति)।

pls help ​

Answers

Answered by shanmugapriya31006
1

Answer:

अधोलिखितवाक्येषु कोष्ठकेषु प्रदत्तानि पदानि योजयित्वा वाक्यानि पुनः लिखन्तु-

(i) छात्रः विषयम् (अव + गच्छति)।

(ii) राजा आसनम् (अधि + आस्ते)।

(iii) सज्जनाः सदैव जनान् (उप + कुर्वन्ति)।

(iv) अम्बा बालाय दुग्धम् (आ + नयति)।

(v) विमानम् आकाशे (उत् + पतति)।

(vi) शिष्यः पाठस्य (अभि + आसम्)अकरोत्।

(vii) पिता फलानि (आ + नयति)।

(viii) महान् जनः सदैव प्रसन्नताम् (अनु + भवति)।

Answered by BadBabyGirl
2

Answer:

welcome to the brainly k-pop family

we will help u

have a nice day

Similar questions