India Languages, asked by sakshamverma07, 9 months ago

अधोलिखितवाक्येषु कोष्ठकेषु प्रदत्तानि पदानि योजयित्वा वाक्यानि पुनः लिखन्तु-
(i) छात्रः विषयम् (अव + गच्छति)।
(ii) राजा आसनम् (अधि + आस्ते)।
(iii) सज्जनाः सदैव जनान् (उप + कुर्वन्ति)।
(iv) अम्बा बालाय दुग्धम् (आ + नयति)।
(v) विमानम् आकाशे (उत् + पतति)।
(vi) शिष्यः पाठस्य (अभि + आसम्)अकरोत्।
(vii) पिता फलानि (आ + नयति)।
(viii) महान् जनः सदैव प्रसन्नताम् (अनु + भवति)।​

Answers

Answered by ganeshholge7
3

Answer:

अधोलिखितवाक्येषु कोष्ठकेषु प्रदत्तानि पदानि योजयित्वा वाक्यानि पुनः लिखन्तु- (i) छात्रः विषयम् (अव + गच्छति)।(ii) राजा आसनम् ( अधि + आस्ते)।(iii) सज्जनाः सदैव जनान् (उ... Answers. Konu.

Similar questions