India Languages, asked by singhusha77885, 5 hours ago

अधोलिखितवाक्येषु कोष्ठकेषु प्रदत्तानि पदानि योजयित्वा वाक्यानि पुनः लिखन्तु-
(i) छात्रः विषयम् (अव+ गच्छति)।_______________

(ii) राजा आसनम् (अधि + आस्ते)।_______________

(iii) सज्जनाः सदैव जनान् (उप + कुर्वन्ति)।________________

(iv) अम्बा बालाय दुग्धम् (आ + नयति)।_________________

(v) विमानम् आकाशे (उत् + पतति)।_______________

(vi) शिष्यः पाठस्य (अभि + आसम्)अकरोत्।______________

(vii) पिता फलानि (आ + नयति)।_______________

(viii) महान् जनः सदैव प्रसन्नताम् (अनु + भवति)।________________​

Answers

Answered by sohamsapkal1247
1

Answer:

1)अगच्छति

२)अधिस्ते

३)

Similar questions