India Languages, asked by anikkamenor9099, 9 months ago

अधोलिखितवाक्योषु रेखाङ्कितपदानां प्रकृति प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत - (केवलं प्रश्नचतुष्टयम्) (चतुर्वाक्यात्मकः ज्ञानात्मकः प्रश्नः) (i) बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। (क) बुद्धिमान् + ङीप् (ख) बुद्धिमत् + टाप् (ग) बुद्धिमत् + ङीप् (ii) जननी तुल्य-वत्सला । (क) वत्सल + टाप् (ख) वत्सल + ङीप् (ग) वत्सलः + टाप् (iii) सर्वेषां मत्कृते महत्त्वं विद्यते। (क) महत् + त्त्व (ख) महत् + त्व (ग) महत् + त्वम् (iv) श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णु +तलल् । (क) सहिष्णुतल् (ख) सहिष्णुत्वम् (ग) सहिष्णुता (v) विद्वांस एव लोकेऽस्मिन् चक्षुष्+ मतुप् प्रकीर्तिताः। (क) चक्षुष्मान् (ख) चक्षुष्मानाः (ग) चक्षुष्मन्तः

Answers

Answered by sathya28
12

Please mark brainliest

  1. (ग)
  2. (क)
  3. (ख)
  4. (ग)
  5. (ग)

Similar questions