India Languages, asked by Piyush0005, 9 months ago

अधोलिखितवाक्येषु उचितविभक्तिरूपं चित्वा लिखत - (केवलं प्रश्नचतुष्ट
(i)
नायकः मञ्चे ........... करोति। (अभिनयम्/अभिनय:)
(ii)
वृक्षात्
पतति। (फलम्/फलात्)
(ii) कदापि ..' न वक्तव्या। (मिथ्या/मिथ्याम्)
(iv) पुष्पाणि ............" भवन्ति । (सुगन्धितानि/सुगन्धितान्)
(v) .......... जले कमलम् विकसति। (सरोवरस्य/सरोवरः)​

Answers

Answered by rajeshverma73
0

Answer:

अभिनयम्

फलम्

मिथ्या

सुगंधितानि

सरोवरस्य

Answered by himanshu44444
0

(1) अभिनयम्

(2) फलम्

(3) मिथ्या

(4) सुगंधितानि

(5) सरोवरस्य

Similar questions