Hindi, asked by shamakram214, 4 months ago

अधः प्रदत्तान् समयान् संस्कृते लिखत-
(i) सः (5:00)____वादने कार्यालयात् आगच्छति
(ii) सः (8:30)____ वादने कार्यालयं गच्छति।
(iii) रोहण: (2:15) ____वादने गृहकार्यं करोति।
(iv) रोहण: (3:45)____ वादने खेलितुं गच्छति।​

Answers

Answered by kashishgadapele28
3

Answer:

i) panch

ii) sardhshta

iii) sapad dvi

iv) padonchatur

Similar questions