India Languages, asked by kumararun111973, 7 months ago

अधः प्रदत्तायां तालिकायाम् संस्कृतस्य ग्रन्थानानां नामानि लिखितानि सन्ति। तेषु चत्वारः ग्रन्थाः पाठात् सन्ति
चत्वारः च अन्ये प्रसिद्धाः ग्रन्थाः सन्ति। तेषाम् नामानि चित्वा लिखन्तु-​

Answers

Answered by shubhanshvarma
1

संस्कृतभाषा भारतस्यामूल्यो निधिरस्ति। अनादिकालतोऽस्माकं देशस्य राष्ट्रियजीवने तस्या अपरिमितप्रभवो विद्यते। समस्तमपि भारतीयं साहित्यं संस्कृतिजातं च तस्यां पूर्णतया अनुप्राणितमस्ति। देववाणीपदविभूषितं संस्कृतमधुनापि भारतीयजनताहृदये श्रद्धाभावं जनयति। सबलमिदं वक्तुं शक्यते यत् अद्यापि संस्कृतं ग्रीकभाषापेक्षया लैटिनभाषापेक्षया अधिकं सजीवमस्ति। आड्ग्लापेक्षया संस्कृतमस्माकं भारतीयानां जीवनमधिकं संस्पृशति। धार्मिकं जीवनं नः प्रबलमुदारणमस्त्येव। संस्कृतमेका भाषा वर्तते। अस्यां शताब्दिपर्यन्तं दर्शनं साहित्यं ललितकलाः नीतिशास्त्रं रसायनं पदार्थशास्त्रं गणितम् अन्तरिक्षविज्ञानं कृषिरिति विषयेषु लेखनम् अध्ययनम् अध्यापनं चिन्तनं च क्रियमाणस्ति। ज्ञानवैभवमिदमद्यापि समुपलभ्यते संस्कृते। वेदानाम् उपनिषदां महाभारतस्य गीताया भागवतस्य अद्यापि देशे व्यापकोऽस्ति प्रचारः। अस्माकं देवालयानां स्वरूपं निर्माणप्रक्रियाः तीर्थस्थलानां परिचयोऽस्यामेव भाषायां प्राप्यन्ते। अस्माकं जातकर्मोपनयन- विवाहादि- समस्तसंस्कारा अन्येऽगणितधार्मिककृत्यानि संस्कृत एव सुसम्पन्नानि भवन्ति। भवतु संस्कृतस्य आपणेऽभावः, न्यायालये विपुलप्रयोगाभावो वा, परन्तु इयमस्माकं सांस्कृतिकभाषा वर्तते। अस्माकं विशिष्टं साहित्यमस्यामेव विलिखितमस्ति। जैनानामधिकांशतो ग्रन्थाः संस्कृते प्राकृते रचिताः सन्ति। बौद्धैरपि पालिभाषायां संस्कृते च स्वग्रन्था रचिता। व्यावहारिके सामाजिके जीवने तस्य प्रत्यक्षं प्रभावो लक्ष्यते। प्रायशाः प्रादेशिकभाषाणामस्ति जननी संस्कृतभाषेति। हिन्दूविधेर्मूलभित्तिभूताः स्मृतयः संस्कृत एव रचिता विलसन्ति। संस्कृते लिखिता आयुर्वेदग्रन्थाः ज्योतिषशास्त्राणि च असंख्यानां ज्ञानस्य जीविकोपार्जनस्य मार्गभूतानि भवन्ति अगणितानां दीनानां दुःखिनां च सुखसाधनानि वर्तन्ते। सन्तप्तमानवोऽद्यापि पुराण-कर्मकाण्डमाध्यमेन आत्मकल्याणाय चेष्टानिरतो दृश्यते। विभिन्नसंस्कृतसाहित्यं जीवितं साहित्यमस्ति तथा अन्येभ्योऽपि जीवनप्रदाने क्षमन्ते। साहित्यस्य अनेनैव औत्कृष्ट्येन जर्मनीफ्रांस-इटली-इंग्लैण्ड-अमेरिकादिपाश्चात्यदेशीयमनीषिण आकृष्टाः सन्ति। विगतशतवर्षेषु एभिः विदेशिविद्वभिः संस्कृतवाड्मयस्य यदनुशीलनमनुसन्धानं कृतमस्ति, तेन संसारस्य सम्मुखमस्य साहित्यं महत्त्वं पूर्णतया प्रतिष्ठाप्य तदध्ययनस्य अजस्रधारा प्रवाहिता वर्तते।

Similar questions