अधः समस्तपदानां विग्रहाः दत्ताः। उदहारण समस्तपदानि रचयत, समासनामापि च ।
लिखत।
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुषः
(क) विनयेन शिशिरः ................ .................
(ख) अयस्कान्तस्य शकल: ................ .................
(ग) दीर्घा ग्रीवा यस्य सः ................ .................
(घ) मुखम् एव पुण्डरीकम् ................ .................
(ङ) पुण्य: चासौ अनुभावः ................ .................
(च) न स्खलितम् ................ .................
Answers
अधः समस्तपदानां विग्रहाः दत्ताः। उदहारण समस्तपदानि रचयत, समासनामापि च ।
लिखत।
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुषः
(क) विनयेन शिशिरः ................ .................
उत्तरम्-> विनयेन शिशिरः = विनियशिशिर: = तृतीयातत्पुरुष
(ख) अयस्कान्तस्य शकल: ................ .................
उत्तरम्-> अयस्कान्तस्य शकल: = अयस्कान्तशकल: = षष्ठीतत्पुरुष:
(ग) दीर्घा ग्रीवा यस्य सः ................ .................
उत्तरम्-> दीर्घा ग्रीवा यस्य सः = दीर्घग्रीव: = बहुब्रीहि:
(घ) मुखम् एव पुण्डरीकम् ................ .................
उत्तरम्-> मुखम् एव पुण्डरीकम् = मुखपुण्डरीकम् = कर्मधारय:
(ङ) पुण्य: चासौ अनुभावः ................ .................
उत्तरम्-> पुण्य: चासौ अनुभावः = पुण्यानुभाव: = कर्मधारय:
(च) न स्खलितम् ................ .................
उत्तरम्-> न स्खलितम् = अस्खलितम् = नञ् तत्पुरुष
तत्पुरुष समास-> जिस समास में सम्मिलित शब्दों के अर्थ की दृष्टि से पूर्वपद गौण और उत्तरपद प्रधान हो, तो उसे तत्पुरुष समास होता है |