India Languages, asked by nitrogenous1779, 1 year ago

अधः समस्तपदानां विग्रहाः दत्ताः। उदहारण समस्तपदानि रचयत, समासनामापि च ।
लिखत।
उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुषः
(क) विनयेन शिशिरः ................ .................
(ख) अयस्कान्तस्य शकल: ................ .................
(ग) दीर्घा ग्रीवा यस्य सः ................ .................
(घ) मुखम् एव पुण्डरीकम् ................ .................
(ङ) पुण्य: चासौ अनुभावः ................ .................
(च) न स्खलितम् ................ .................

Answers

Answered by coolthakursaini36
0

अधः समस्तपदानां विग्रहाः दत्ताः। उदहारण समस्तपदानि रचयत, समासनामापि च ।

लिखत।

उदाहरणम्- पशूनां समाम्नायः, तस्मिन् पशुसमाम्नाये-षष्ठी तत्पुरुषः

(क) विनयेन शिशिरः ................ .................

उत्तरम्-> विनयेन शिशिरः = विनियशिशिर: = तृतीयातत्पुरुष

(ख) अयस्कान्तस्य शकल: ................ .................

उत्तरम्-> अयस्कान्तस्य शकल: = अयस्कान्तशकल: = षष्ठीतत्पुरुष:

(ग) दीर्घा ग्रीवा यस्य सः ................ .................

उत्तरम्-> दीर्घा ग्रीवा यस्य सः = दीर्घग्रीव: = बहुब्रीहि:

(घ) मुखम् एव पुण्डरीकम् ................ .................

उत्तरम्-> मुखम् एव पुण्डरीकम् = मुखपुण्डरीकम् = कर्मधारय:

(ङ) पुण्य: चासौ अनुभावः ................ .................

उत्तरम्-> पुण्य: चासौ अनुभावः = पुण्यानुभाव: = कर्मधारय:

(च) न स्खलितम् ................ .................

उत्तरम्-> न स्खलितम् = अस्खलितम् = नञ् तत्पुरुष

तत्पुरुष समास-> जिस समास में सम्मिलित शब्दों के अर्थ की दृष्टि से पूर्वपद गौण और उत्तरपद प्रधान हो, तो उसे तत्पुरुष समास होता है |

Similar questions