Hindi, asked by hinatalady547, 29 days ago

अधोदत्त- अपठितानुच्छेदं पठित्वा प्रश्नान् उत्तरत।

विवेकः  छात्रावासे वसति। तत्र सः पठति। विवेकः चतुरः बालकः अस्ति। सः प्रातः सर्वप्रथमं सूर्यं नमस्करोति। तस्य जनकः दिल्ली नगरे वसति। सः तत्र ग्रीष्मावकाशे गच्छति। तत्र सः अनेकानि  तीर्थस्थलानि पश्यति। तस्य जनकः कृषकः अस्ति। सः स्वजनकेन सह क्षेत्रं गच्छति। सः कठिनं परिश्रमं करोति। विवेकः बुद्धिमान् अस्ति॥

1)एकपदेन उत्तरत

अ)क: छात्रावासे वसति?
आ)क: चतुर: बालक: अस्ति?

2)पूर्णवाक्येन उत्तरत।

क) तत्र सः कानि पश्यति?
ख) सः केन सह क्षेत्रं गच्छति?

3)निर्देशानुसारं उत्तरत।
अ)अत्र ’पिता’ इत्यस्य कृते किं पर्यायपदम् अस्ति?
आ)अत्र ’सुलभम्’ इत्यस्य कृते किं विलोमपदम् अस्ति?​

Answers

Answered by PrincessAditi
1

Hey this your answer

Hope it's correct

Attachments:
Similar questions