Hindi, asked by brainliest12350, 6 months ago

अधोदत्तं पद्याश पठत प्रश्नान् च उत्तरत ।
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
एकपदेन उत्तरत
( i ) पृथिव्यां कति रत्नानि ?

( ii ) मूढैः कुत्र रत्नसंज्ञा विधीयते ?


पूर्णवाक्येन उत्तरत
( i ) पृथिव्यां रत्नानि कानि सन्ति ?



भाषिककार्यम् यथानिर्देशम् उत्तरत
(क) ‘करोतु’ इति क्रियायाः कर्तृपदं किम् अस्ति ?
(ख )रत्नानि अस्य पदस्य विशेषण पदं किम् ?​

Answers

Answered by mrnil07devil2
3

Answer:

hkofghfydofsiafizfkgsohdlgzhdYLl

Similar questions