India Languages, asked by shiva3434, 8 months ago

अधोदत्तमञ्जूषातः समुचितपदानि गृहीत्वा विलोमपदानि लिखत-

(असत्यम् पश्चात् गुण: आदरः तदानीम् तत्र)
(क) अनादर:
(ख) दोषः
(ग) पूर्वम्
(घ) सत्यम्
(ङ) इदानीम
(च) अत्र

Answers

Answered by Tasganeshfood
1

Answer:

क) अनादरः × आदरः।

ख) दोषः × गुणः।

ग) पूर्वम् × पश्चात्।

घ) सत्यम् × असत्यम्।

ङ) इदानीम् × तदानीम्।

च) अत्र × तत्र।

Answered by jayathakur3939
2

प्रशन :-

अधोदत्तमञ्जूषातः समुचितपदानि गृहीत्वा विलोमपदानि लिखत-

(असत्यम् पश्चात् गुण: आदरः तदानीम् तत्र)

(क) अनादर:  (ख) दोषः  (ग) पूर्वम्  (घ) सत्यम्  (ङ) इदानीम  (च) अत्र |

उत्तर :-

क)अनादरः        = आदरः।

ख) दोषः            = गुणः।

ग) पूर्वम्            = पश्चात्।

घ) सत्यम्           = असत्यम्।

ङ) इदानीम्       = तदानीम्।

च) अत्र              = तत्र।

Similar questions