World Languages, asked by ravindernagardps, 5 months ago

अधोदत्तयोः पाठांशयोः हिन्दी-अनुवादः क्रियताम्।
(क) इयम् महती आवश्यकता वर्तते यत् एकः देशः अपरेण
देशेन सह निर्मलेन हृदयेन बन्धुतायाः व्यवहारं कुर्यात्।
विश्वस्य जनेषु इयं भावना आवश्यकी।
ततः विकसिताविकसितयोः देशयोः मध्ये स्वस्था स्पर्धा
भविष्यति।
(ख) हंसौ अवदताम्-"अत्र कः उपायः?" कच्छपः वदति-"युवां
काष्ठदण्डम् एकं चञ्च्वा धारयताम्। अहं काष्ठदण्डमध्ये
अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।"​

Answers

Answered by pranee2012
5

Explanation:

Milpa is a crop-growing system used throughout Mesoamerica. ... The word milpa is derived from the Nahuatl word phrase mil-pa, which translates into "cultivated field." Though different interpretations are given to it, it usually refers to a cropping field.

Similar questions