India Languages, asked by shinchan87, 6 months ago

अध्यापक:- सर्वप्रथमं जनाः सूर्योदयात् प्राक् उत्तिष्ठेयुः।
नित्यक्रियां कृत्वा व्यायाम कुर्युः। व्यायामं
स्वास्थ्याय अति आवश्यकम्। स्वच्छेन जलेन
स्नानं कृत्वा स्वच्छानि वस्त्राणि धारयेयुः।
मुहुर्मुहुः, असमये अदेशे च भोजनं न कुर्युः।(पर्युषितं भोजनं कदापि न खादेयुः) ईदृशं
भोजनं स्वास्थ्याय हानिकारकं भवति। सदैव
स्वास्थ्य-वर्धकानि खाद्यानि एव खादेयुः।
रात्रौ समये एव शयनम् कुर्युः। स्वस्थशरीराय
मनसः शुद्धिः अपि आवश्यकी। अत:
जनाः ईश्वरम्, आचार्यान्, गुरून् वृद्धान् च
अर्चयेयुः। मनसः शुद्धये सदा सत्यं वदेयुः,
प्रियं वदेयुः सज्जनानां संगतिं च कुर्युः।
नियमान् मा भिन्देयुः) सर्वप्राणिषु बन्धुभूताः
स्युः। एतेषां नियमानां पालनं कृत्वा जनाः
सदैव मनसा शरीरेण च स्वस्थाः भवितुं
शक्नुवन्ति। स्वस्थैः नागरिकैः देशः अपि
उन्नीयते।
सर्वे छात्रा:- अद्य वयं ज्ञानम् अविन्दाम यत् स्वास्थ्यैव
धनम् अस्ति।
अध्यापक:- स्वस्थाः भवेत। आयुष्मन्तः भवेत। please do the hindi translation of this i will give you thanks​

Answers

Answered by parmjitpammy1261
1

Answer:

guhgyujbvfdxb vhxshuu9xsbzfhbhj

Similar questions