Hindi, asked by ankitadas, 1 year ago

Autobiography of vivekananda in Sanskrit version in 10 lines

Answers

Answered by RUSHABH111
0
ह्यः स्वामीविवेकानन्दस्य जन्मदिवसः आसीत्। १९६८तमे वर्षे विवेकानन्दकेन्द्रस्य कार्यकर्तारः अस्माकं पाठशालाम् आगच्छन् केन्द्राय दानम् अयाचन्। तदा मया एकं रुप्यकं दातम्। ते विवेकानन्दस्य वाक्यानां लघुपुस्तकानि अपि अवितरन्। तानि लघुपुस्तकानि पठित्वा अहं अत्यन्तं प्रसन्नः अभवम्। कदाचित् इदानीम् अपि विवेकानन्दस्य वाक्यानि अहं न अवगच्छमि किन्तु पठित्वा मोदामि खलु।
Similar questions