India Languages, asked by hndlaxmisharma47, 19 days ago

• अव्यय शब्दस्य अर्थं लिखत। ( संस्कृत में ) ​

Answers

Answered by prathameshgovilkar1
0

Answer:

यः शब्दः वचनेन, लिङ्गेन कालेन सह न परिवर्तते सः अव्ययः इति उच्यते।

उदा.-

१) अनिकेतः पित्रा 'सह' अगच्छत्।

२) अनिकेतः पित्रा ' सह' गच्छति।

३) बालकाः मित्रैः ' सह ' पाठशालां गच्छन्ति।

अत्र "सह" इति अव्ययः अस्ति।

Similar questions