Math, asked by sunitadas29675, 16 days ago

अव्ययपदानि
अस्मिन् पाठे आगतानि एतानि पदानि पठन्तु लिखन्तु च-
अधुना
एकदा एकदा
एवम्
तदैव
एव
बहिः
यदि
परस्परम्
प्रति
परन्तु
अपि
उपरि
एतानि अव्ययपदानि सन्ति। एतेषाम् भिन्न-भिन्न रूपाणि न भवन्ति।
- कानिचित् अन्यानि अव्ययपदानि अत्र लिखितानि सन्ति। पठन्तु लिखन्तु च-
उच्चैः
पुरा
नीचैः
ऋते
अधः
अत्र
श्वः
विना
नमः​

Answers

Answered by Raghavmarvellous
0

Answer:

don't known hhjjbfddgsjsigc

Answered by dm7284654
0

hi hi hi hi hihihgg4jtuiifofo khoj jdkdkfkrkifkfifirkririrjrjjfhfhdhrhrhrhuejeheheueurhrjrurhrhrhdhdjdjjfj I do not know

Similar questions