India Languages, asked by sintukumar3209, 4 months ago

अवकाश के लिए प्रार्थना पत्र लिखिए। in sanskrit​

Answers

Answered by mmanjeetkaurin
4

Answer:

सविनयं निवेद्यते यत् अहम् अतिदिवसात् ज्वरग्रस्तो अस्मि, बलवती शिरोवेदना च मां व्यथयति। ज्वरकृततापेन कार्श्यम् उपगतो अस्मि। अतो अद्य विद्यालयं आगन्तुम् असमर्थो अस्मि। अतः कृपया 16/02/2018 दिनांकात् 19/02/2018 दिनांकपर्यन्तं चतुर्-दिनानाम् अवकाशं स्वीकृत्य माम् अनुग्रहीष्यति

Answered by Anonymous
1

Answer:

सविनयं निवेद्यते यत् अहम् अतिदिवसात् ज्वरग्रस्तो अस्मि, बलवती शिरोवेदना च मां व्यथयति। ज्वरकृततापेन कार्श्यम् उपगतो अस्मि। अतो अद्य विद्यालयं आगन्तुम् असमर्थो अस्मि। अतः कृपया 16/02/2018 दिनांकात् 19/02/2018 दिनांकपर्यन्तं चतुर्-दिनानाम् अवकाशं स्वीकृत्य माम् अनुग्रहीष्यतिl

Similar questions