Hindi, asked by parthkhurana2008, 6 months ago

अयं संसार: परिवर्तनशील: अस्ति | अत्र कदाचित् मनुष्य: सुखम् अनुभवति कदाचित् च दु:खम् |

ह्रदयस्य परितोष: सुखं कथ्यते ह्रदयस्य अपरितोष: च दु:खम् उच्यते | सुखस्य प्राप्तयां मनुष्य:

मनसि परिपुष्ट: भवति दु:खस्य च आगमनेन मनुष्य: मनसि दु: खी भवति |


क) संसार: कीदृश: अस्ति ?

ख) कस्य परितोष: सुखं भवति ?

ग) कस्य प्राप्त्यां मनुष्य: मनसि परिपुष्ट: भवति ?

Answers

Answered by shourya979
0

Answer:

humko nahi aaya yar Sanskrit.

Explanation:

mark as brainliest

Answered by diptir051
0

hm khud khoj me lage hue h

Explanation:

nhi aata yar

Similar questions