अयं संसार: परिवर्तनशील: अस्ति | अत्र कदाचित् मनुष्य: सुखम् अनुभवति कदाचित् च दु:खम् |
ह्रदयस्य परितोष: सुखं कथ्यते ह्रदयस्य अपरितोष: च दु:खम् उच्यते | सुखस्य प्राप्तयां मनुष्य:
मनसि परिपुष्ट: भवति दु:खस्य च आगमनेन मनुष्य: मनसि दु: खी भवति |
क) संसार: कीदृश: अस्ति ?
ख) कस्य परितोष: सुखं भवति ?
ग) कस्य प्राप्त्यां मनुष्य: मनसि परिपुष्ट: भवति ?
Answers
Answered by
0
Answer:
humko nahi aaya yar Sanskrit.
Explanation:
mark as brainliest
Answered by
0
hm khud khoj me lage hue h
Explanation:
nhi aata yar
Similar questions