Hindi, asked by ramkumarn982, 5 months ago

'बिलासा शैशवकाले बाला बालैः सह क्रीडति स्म। तस्यै बालकानां क्रीडनक क्रीडनं च
रोचते स्म। बिलासा अदम्य साहसिका आसीत्। एकदा सुप्तं बालं नीत्वा वृक्कः पलायनं कुर्वन्
आसीत्। तदा बिलासा वृक्कं दण्डेन ताडयित्वा बालकं मुक्तं कृत्वा मातरं समार्पयत्। बालकैः
सह बिलासा मल्ल-कौशल शिक्षते स्म। तं साहसं दृष्टवा जनैः तस्याः दलायग्रामरक्षणस्य
ता
रार
दायित्वं प्रदत्तम्।​

Answers

Answered by sakhanlalbhardwaj7
1

Answer:

कुतत्र स्म

Explanation:

subscribe to stray guy gaming

Similar questions