Hindi, asked by chokshihetal14, 1 month ago

बालं विलोक्य कुक्कुरः अभाषत्।

(क) वि + लोक् + ल्यप (ख) वि + लोक् + ल्यप् (ग) विलोक् + ल्यप

समाचारान् श्रु + तुमुन् अहं दूरदर्शनं पश्यामि।

(क) श्रुतुं (ख) श्रोतुम् (ग) श्रोतिमन्

रमाय दत्वा खादत्।

(क) द + त्वा ख) दा + क्त्वा (ग) दा + त्वा

श्यामः पत्रालयं गन्तुम् इच्छति।

(क) गम् + तुमुन् ख) गमि + तुम् (ग) गम् + तुम

गुरुम् उपगम्य तस्य सेवाम् कुरु।

(क) उप + गम् + ल्यप ख) उप + गच्छ् + ल्यप (ग) उप + गम् + ल्यप्





Answers

Answered by llItzTheLoveShotll
1

Combustion is the scientific word for burning. In a combustion reaction, a substance reacts with oxygen from the air. ... The energy that the reaction produces can be used to heat water, cook food, generate electricity or even power vehicles. The products of combustion reactions are compounds of oxygen, called oxides.

Similar questions