Hindi, asked by kaliyanid05555, 5 months ago

बालगीतम् ।
उपकारकाः वृक्षाः
वृक्षाः शान्त्या तिष्ठन्ति
शीतलछायां फलानि च
आक्सीजनमपि यच्छन्ति।
क्षुधाम् अस्माकम् अपहृत्य
कष्टं दूरं कुर्वन्ति।
सर्वान् उपकुर्वन्ति
वृक्षाः शान्त्या तिष्ठन्ति।
translation in hindi​

Answers

Answered by ollyisa3344
1

Answer:  

बालगीतम् ।

उपकारकाः वृक्षाः

वृक्षाः शान्त्या तिष्ठन्ति

शीतलछायां फलानि च

आक्सीजनमपि यच्छन्ति।

क्षुधाम् अस्माकम् अपहृत्य

कष्टं दूरं कुर्वन्ति।

सर्वान् उपकुर्वन्ति

वृक्षाः शान्त्या तिष्ठन्ति।

please tell in which class u study in my inbox i will tell to the answer in the comment.

Explanation:

Similar questions