Hindi, asked by samridhi1534, 10 months ago

बालक का अकरान्त शब्द रुप​

Answers

Answered by aryan9422
10

एकवचन द्विवचन बहुवचन

प्रथमा बालकः बालकौ बालकाः

द्वितीया बालकम् बालकौ बालकान्

तृतीया बालकेन बालकाभ्याम बालकैः

चतुर्थी बालकाय बालकाभ्याम बालकेभ्यः

पंचमी बालकात् बालकाभ्याम बालकेभ्यः

षष्टी बालकस्य बालकयोः बालकानाम

सप्तमी बालके बालकयोः बालकेषु

संबोधन हे बालक हे बालकौ हे बालकाः

Similar questions