India Languages, asked by Singh1234, 1 year ago

बालक के शब्द रूप संस्कृत मे लिखो

Answers

Answered by ImRitz
104
शब्द रूप - बालक (संस्कृत):-

विभक्ति

एकवचन द्विवचन बहुवचन

प्रथमा

बालकः बालकौ बालकाः

द्वितीया

बालकम् बालकौ बालकान

तृतीया

बालकेन बालकाभ्याम् बालकैः

चर्तुथी

बालकाय बालकाभ्याम् बालकेभ्यः

पञ्चमी

बालकात् बालकाभ्याम् बालकेभ्यः

षष्ठी

बालकस्य बालकयोः बालकानाम्

सप्तमी

बालके बालकयोः बालकेषु

सम्बोधन

हे बालक! हे बालकौ! हे बालकाः!
Answered by Superstar100
57
बालक (शब्द रूप):-

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा बालकः बालकौ बालकाः

द्वितीया बालकम् बालकौ बालकान

तृतीया बालकेन बालकाभ्याम् बालकैः

चर्तुथी बालकाय बालकाभ्याम् बालकेभ्यः

पञ्चमी बालकात् बालकाभ्याम् बालकेभ्यः

षष्ठी बालकस्य बालकयोः बालकानाम्

सप्तमी बालके बालकयोः बालकेषु

सम्बोधन हे बालक! हे बालकौ! हे बालकाः!
Similar questions