World Languages, asked by krislay, 1 year ago

बालक सबद का रूप संस्कृत में

Answers

Answered by rohi004
5
विभक्ति एकवचन द्विवचन बहुवचन
==========================
प्रथमा बालकः बालकौ बालकाः
द्वितीया बालकम् बालकौ बलकान
तृतीया बाल्केन बालकाभ्याम्
बालकैः
चर्तुथी बालकाय बालकाभ्याम्
बालकेभ्यः
पन्चमी बालकात् बालकाभ्याम्
बालकेभ्यः
षष्ठी बालकस्य बालकयोः बालकानाम्
सप्तमी बालके बालकयोः बालकेषु
सम्बोधन हे बालक! हे बालकौ! हे बालकाः
Similar questions