CBSE BOARD X, asked by tulsidas9899, 21 days ago

बालक शब्द का धातु रूप लड लकार​

Answers

Answered by shraddhagulve1234
3

Answer:

शब्दरूप — बालक

(प्रथमा, एकवचन — बालकः) बालकः पुस्तकं पठति। ...

(प्रथमा, द्विवचन — बालकौ) बालकौ पठतः। ...

(प्रथमा, बहुवचन — बालकाः) बालकाः पठन्ति। ...

(द्वितीया, एकवचन — विद्यालयम् [शब्द — विद्यालय] ) छात्राः विद्यालयम् गच्छनति। ...

(द्वितीया, द्विवचन — विद्यालयौ [शब्द — विद्यालय] ) छात्राः विद्यालयौ गच्छन्ति।

Similar questions