India Languages, asked by harleen1033, 1 year ago

बालकाः विद्यालये कां प्रतिज्ञां कृतवन्तः?

Answers

Answered by priyanshuchaudhary2
0

Explanation:

student s are praying in school

Answered by SushmitaAhluwalia
1

Answer:

बालकाः विद्यालये कां प्रतिज्ञां कृतवन्तः?

एतत् प्रश्नस्य उत्तरम् अस्ति -

बालकाः विद्यालये प्रतिज्ञां कृतवन्तः यत् अस्माकम् परिवेशं स्वच्छं करिष्याम: I

एकपदेन - यत् अस्माकम् परिवेशं स्वच्छं करिष्याम:

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: पञ्चादशम: स्वच्छ भारतेन अस्ति-

एतत् प्रश्न गद्यांशेन अस्ति -

यशवर्धन:- भवत्या: प्रधानाचार्या एव न अस्माकं राष्ट्रपितामाहात्मागान्धी: अपि साबरमति आश्रमे स्वयमेव स्वच्छताकार्यं करोति स्म।

कर्मकरेषु आश्रीत: नासीत्।

लोकेश:- स: तु अस्माकम् प्रेसणा पुरुष: अस्ति।

रचना - वयम् अपि विद्यालये प्रतिज्ञां कृतवन्त: यत् अस्माकम् परिवेशं स्वच्छं करिष्याम:।

सन्ध्या- वयं गृहजना: अपि प्रतिज्ञां करवाम यत् वयं अस्माकं गृहं, कार्यालयं, चिकित्सालयं, धारचमिकस्थलानि, उद्यानान, सार्वजनिकस्थलानि च स्वच्छ करवाम। तत्र अवकरम् इतस्तत: न क्षिपाम। येन अस्माकम् देश: सुन्दर: नागरिका: च स्वस्था: भवन्तु।

सर्वे- आम्, सर्वे प्रतिज्ञां करवाम् ।

Similar questions