Physics, asked by shuklasahil2004, 3 months ago

(ब) लङ्लकारः
(द) लृट्लकारः
क) “गच्छति पदे लकारः अस्ति
(अ) लट्लकारः
(स) लोट्लकारः
ख) “अवर्षत् पदे लकारः अस्ति
(अ) लट्लकारः
(स) लोट्लकारः
(ग) “भवन्तु पदे पुरुषः अस्ति
(अ) प्रथमपुरुषः
(स) उत्तमपुरुषः
(घ) “मन्यतेः इत्यस्य पदमस्ति अस्ति
(अ) परस्मैपदम्
(ब) लङ्लकारः
(द) लृट्लकारः
(ब) मध्यमपुरुषः
(द) नञ्तत्पुरुषः
(ब) आत्मनेपदम्​

Answers

Answered by sanjay89somgmailcom
3

Answer:

क.गच्छति पदे लट्लकार अस्ति ।

खःलोट लकार :

ग .प्रथम पुरुष

घ.मध्यम पुरुष

Similar questions