India Languages, asked by keyatrivedi03, 5 months ago

ब) नाट्यांशं पठित्वा उत्तराणि लिखन्तु।(3गुणाः) प्रणवः - व्याकरणस्य प्रसिद्धः ग्रन्थः कः? कः च तस्य रचयिता? प्रज्ञा - 'अष्टाध्यायी' इति व्याकरणस्य प्रसिद्धः ग्रन्थःअस्ति। पाणिनिः च तस्य प्रणेता आसीत्। आचार्यः - साधु, युष्माभिः अतीव मनोरञ्जिका ज्ञानवर्धिनी च इयं प्रश्नोत्तरी आयोजिता। I) एकपदेन उत्तरत। प्रसिद्धव्याकरणग्रन्थस्य रचयिता कः? II) पूर्णवाक्येन उत्तरत। प्रश्नोत्तरी कीदृशी आसीत् ? III) निर्देशानुसारम् उत्तरत। 'प्रणेता' इति अर्थस्य किं पदं नाट्यांशे अस्ति? क) कथाक्रमानुसारेण वाक्यानि लिखन्तु ।(4गुणाः) 1.यात्री लज्जितः भूत्वा क्षमाम् अयाचत । 2. महर्षिः अतीव क्षमाशीलः आसीत् । 3. शिष्याः क्रुद्धाः अभवन् । 4.तत्र समीपम् एकः यात्री अपि अतिष्ठत्।​

Answers

Answered by radhikagoyal336
1

Answer:

ask ur question one by one bcz we can't understand so many

Similar questions