Art, asked by Mayb2004, 1 year ago

Balak sabd ke rup sanskrit me

Answers

Answered by hiya8
6
बालक: बालकौ बालका:
बालकम् बालकौ बालकान्
बालकेन बालकाभ्याम् बालकै:
बालकाय बालकाभ्याम् बालकेभ्य:
बालकात् बालकाभ्याम् बालकेभ्य:
बालकस्य बालकयो: बालकानाम्
बालके बालकयो: बालकेषु

hiya8: plz mark as brainliest
Answered by Ronak0020
7
बालक (शब्द रूप):-

विभक्ति  एकवचन द्विवचन बहुवचन

प्रथमा  बालकः बालकौ बालकाः

द्वितीया  बालकम् बालकौ बालकान

तृतीया  बालकेन बालकाभ्याम् बालकैः

चर्तुथी  बालकाय बालकाभ्याम् बालकेभ्यः

पञ्चमी  बालकात् बालकाभ्याम् बालकेभ्यः

षष्ठी  बालकस्य बालकयोः बालकानाम्

सप्तमी   बालके बालकयोः बालकेषु

सम्बोधन  हे बालक! हे बालकौ! हे बालकाः!

please mark it as brainliest answer if it helped you....
Similar questions