India Languages, asked by sekhrauf4125, 6 months ago

भोजः : भवान् कः वर्तते ?
युवकः : अहं घटपण्डितः अस्मि ।
भोजः : घटपण्डित:? किं नाम घटपण्डितः
इति?
युवक्र: : यथा घटे परिपूर्ण जलं तिष्ठति,
तथैव मयि परिपूर्ण ज्ञानं वर्तत ।
अतः अहं स्वात्मानं छटपण्डितं मन्ये । ( translate the following in english)​

Answers

Answered by shishir303
1

भोजः : भवान् कः वर्तते ?

युवकः : अहं घटपण्डितः अस्मि ।

भोजः : घटपण्डित:? किं नाम घटपण्डितः  इति?

युवक्र: : यथा घटे परिपूर्ण जलं तिष्ठति,  तथैव मयि परिपूर्ण ज्ञानं वर्तत ।  अतः अहं स्वात्मानं छटपण्डितं मन्ये ।

English translate for the following in english is as follows...

Bhoj : Who are you?

Young man : I am Ghatpandita.

Bhoj :  Ghatpandita? What indeed does Ghatpandita mean?

Young man : Just as there is water filled up its brine in the pitcher, in the same way there is full knowledge in me. So I consider myself to be Ghatpandita।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions