Hindi, asked by yuvraj1001, 2 months ago

भिन्न प्रकृतिक पद चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।
(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः।
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, नक्षत्रम्।

आज
तम
5
(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, वृषभः, सिंहः।

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-​

Answers

Answered by sumansikhwal890
18

Answer:

1.अहसत्

2.लेखिका

3.आम्रः

Similar questions