भानषककायसश म्बिािा ंप्रश्नािा ंसमनुचतम उत्तरं ् नर्कल्पेभ्ः नचितु –
(केर्लं प्रश िषट् कम)्
(i) “दुदान्त
श
द
ै
र्
श
िर
ै
मिुा स्यान िैर् जिग्रसिम” ्अनिि र््ाक्येनर्र्ष्ये पदंनकम?्
(क) दुदान्त
श
ः
ै (ख) दर्िैः (ग) अमिुा
(ii) “मागे गहिकाििेएकं व्याघ्रंददर्’ श
अत्र ‘र्िे’ इत्यथेसक पयाय
श
पदंप्रयक्तु म?्
(क) मागे (ख) गहिे (ग) काििे
(iii) “सः ऋषभः हलमूढ्र्ा गन्तमुर्क् तः क्षेत्रे पपात” अत्र नक्रयापदंनकम?्
(क) पपात (ख) ऊढ् र्ा (ग) अर्क्तः
(iv) “चनचमत्तमच िश्य चह यः प्रिं प्यचत, ध्रव ुंस तस्यापगमेप्रसीदचत” अनिि र्ाक्ये ्
‘प्रिं प्यचत’ इत्यस्य सक नर्लोमपदंप्रयक्तु म?्
(क) ध्रर्ुम ् (ख) प्रसीदनत (ग) निनमत्तम ्
Answers
Answered by
1
Answer:
sorry
I don't know
sorry
Similar questions