World Languages, asked by shouryapathak234, 1 month ago

भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम। किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि
न वयस्येषु उपलभ्यमान आसीत् । यतस्ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा बभूवुः । तन्द्रालुर्बालो
लज्जया तेषां दृष्टिपथमपि परिहरन्नेकाकी किमप्युद्यानं प्रविवेश।​

Answers

Answered by xyzmynameis
2

Answer:

कभी-कभी देखता हूं, हमेशा के लिए क्यों नहीं। बादल दिल में क्यों आते हैं - आकाश में, तुम्हें देखने नहीं देते।

Similar questions
Math, 1 month ago