Chinese, asked by cs779705, 3 months ago

भारतम् नदीनां देशः। भारते गङ्गा, यमुना, नर्मदा,
जनाना च जीवनं पोषयति।
कृष्णा, कावेरी, इत्यादयः अनेकाः नद्यः प्रवहन्ति। ।।
एतासु नदीषु गङ्गा देशस्य प्रमुखा नदी। एतस्याः
नद्याः जलम् अनेकानि क्षेत्राणि सिञ्चति अनेकेषां
गङ्गा-नद्याः अपरम् नाम भागीरथी। कथा अस्ति
पुराणेषु यत् अति प्राचीन-काले भगीरथः नाम राजा
स्व-पूर्वजानाम् उद्धाराय एतां नदीं पृथिव्याम् आनयत्।
अत एव भागीरथी इति नाम।. in hindi​

Answers

Answered by Anonymous
2

भारतम् नदीनां देशः। भारते गङ्गा, यमुना, नर्मदा,

जनाना च जीवनं पोषयति।

कृष्णा, कावेरी, इत्यादयः अनेकाः नद्यः प्रवहन्ति। ।।

एतासु नदीषु गङ्गा देशस्य प्रमुखा नदी। एतस्याः

नद्याः जलम् अनेकानि क्षेत्राणि सिञ्चति अनेकेषां

गङ्गा-नद्याः अपरम् नाम भागीरथी। कथा अस्ति

पुराणेषु यत् अति प्राचीन-काले भगीरथः नाम राजा

स्व-पूर्वजानाम् उद्धाराय एतां नदीं पृथिव्याम् आनयत्।

अत एव भागीरथी इति नाम।

Similar questions