Hindi, asked by meet14misbah, 1 month ago

भारतदेश: महान् देश: अस्ति । अस्य विशाल –सीमा अस्ति । उत्तरस्यां पर्वतराज: हिमालय: अस्ति । हिमालयस्य शाखा प्रशाखा: पूर्व-पश्चिम दिशायो: प्रसृता: सन्ति । हिमालय: भारतं प्रहरी इव रक्षति ।
भारतस्य दक्षिण – दिशायां पूर्व दिशायां पश्चिम दिशायां च सिंधुमहोदधि: वर्तते । अयं सागर: भारतमातु: पादौ प्रक्षालयति । सागरात् उत्थिता: मेघा: सम्पूर्ण देशे वर्षन्ति । ते महद् अन्नम् उत्पादयन्ति ।
I एक शब्द में उत्तर दीजिए :-
1. क: महान् देश: अस्ति ?
2. कस्य सीमा विशाला अस्ति ?
3. भारतस्य उत्तरदिशायां क: अस्ति ?
4. हिमालय: कम् रक्षति ?
II पूर्णवाक्य में उत्तर दीजिए :-
1. भारतमातु: पादौ प्रक्षालयति ?
III निर्देशानुसार उत्तर दीजिए :-
1. ‘वर्षन्ति’ इति क्रियापदस्य किं कर्तृपदम् अस्ति ?
क) मेघा: ख) सागर: ग) हिमालय:
2. ‘शाखा:’ इति कर्तृपदम् किं क्रियापदम् अत्र अस्ति ?
क) अस्ति ख) संति ग) रक्षति
3. ‘हिमालय:’ भारतं प्रहरी इव रक्षति’ अस्मिन् वाक्ये किम् अव्यय पदम् अस्ति ?
क) इव ख) हिमालय: ग) भारतं
4. ‘सागर:’ अस्य किं विशेषणपदम् अत्र प्रयुक्तम् ?
क) स: ख) अयम् ग) इदम​

Answers

Answered by Anonymous
5

Answer:

class of 30 students recently took a test. If 20 students scored 80, 8 students scored 90, and 2 students scored 100, then what was the class average (the mean) on this test?

Explanation:

DEAR JAIMM

Similar questions