भासुरकः अवदत् - 'यदि एवं तर्हि माम् तत्र नय, येन अहं तम् चोरसिंहम्
मारयित्वा स्वस्थः भवामि।'
translate this in hindi
Answers
Answered by
0
Answer:
बस्कोर अवदुत - "अगर और त्रि मम तंत्र नियमित रूप से, येन अहम् तम चौरसिंह मर्मित्वा स्वः stस्वामी।"
Similar questions