India Languages, asked by chakraborttyrin4319, 7 months ago

भाषिककार्यम् (भाषा-कार्य)
1. ‘राजा कोऽभूत् गुणोत्तमः’ इति श्लोकांशे किम् विशेषणपदम्? ……………………
(राजा, गुणोत्तमः, अभूत्)
2. पर्यायपदं लिखत
(i) नारीषु = ………………………
(ii) पूजनीया/वन्दनीया = ………………………..
3. सन्धिः विच्छेदः वा क्रियताम्
(i) गुण + उत्तमः = …………………
(ii) अत्रैवोक्तम् = ………………… + ………………… + …………………

Answers

Answered by praachie26
2

See the above attachment...❤

Attachments:
Answered by mihikabhadirge
0

Answer:

1) गुणोत्तमः

2) पूजनीया

3) sorry

Similar questions