Hindi, asked by navdeepmor216, 6 months ago

भावार्थ:- ये ज्ञानिनः सन्ति 1......सन्ति,कर्तव्यपालने च 2...सन्ति तेषां ज्ञानस्य गुणानां
3 ........शक्तेः एव महत्वं भवति। ते यदि
यदि 4. ...........अपि भवन्ति तथापि सम्मान
योग्याः सन्ति।
मंजूषा- (बालाः, गुणिनः सिद्धाः, कर्तव्यपालनस्य)​

Answers

Answered by drshikatiwari2005
1

Answer:

1.gudinh

2.kartvayapalnasya

3.balah

4.siddhah

Similar questions