भ्यासप्रश्नाः
CBSE 2018
1. सखी प्रति लिखितम् अयः पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत-
शिमलानगरात
दिनाङ्कः
प्रिये शकुन्तले!
अधैव तय पत्र प्राप्तम्। तव अर्धवार्षिकीपरीक्षा (in । त्वं च परीक्षापरिणामं (iii) । अत्रान्तरे, त्वं (iv)
जागच्छ। अत्र शैत्यं प्रवृद्धम्। (1)
प्रारम्भे हिमपातः (vi)
। यदा हिमपातो भवति, तदा वृक्षाः वनस्पतयः, राजमार्गाः
श्वेलवर्णवस्त्रैः आच्छादिताः इव (vii)
शोभन्ते। देशस्य विभिन्नभागेभ्यः (viii) एतद् द्रष्टुम् अत्र आगच्छन्ति । मम गृहे
वीक्ष्य प्रसन्नाः भविष्यन्ति। आशासे त्वं नूनम् आगमिष्यसि । गृहे सर्वेभ्यः मम प्रणामाजलयः (१)
तव अभिन्नहदया
प्रियंवदा
।
मञ्जूषा
निवेदनीयाः, पर्यटकाः, त्वाम्, नमो-नमः, सम्पन्ना, अतीव, प्रतीक्षसे, सम्भाव्यते, शिमलानगरम्, आगामिमासस्य
Attachments:
![](https://hi-static.z-dn.net/files/ddb/d9fdfe82c59bbb2ed482031e06ad266d.jpg)
Answers
Answered by
0
Explanation:
भ्यासप्रश्नाः
CBSE 2018
1. सखी प्रति लिखितम् अयः पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत-
शिमलानगरात
दिनाङ्कः
प्रिये शकुन्तले!
अधैव तय पत्र प्राप्तम्। तव अर्धवार्षिकीपरीक्षा (in । त्वं च परीक्षापरिणामं (iii) । अत्रान्तरे, त्वं (iv)
जागच्छ। अत्र शैत्यं प्रवृद्धम्। (1)
प्रारम्भे हिमपातः (vi)
। यदा हिमपातो भवति, तदा वृक्षाः वनस्पतयः, राजमार्गाः
श्वेलवर्णवस्त्रैः आच्छादिताः इव (vii)
शोभन्ते। देशस्य विभिन्नभागेभ्यः (viii) एतद् द्रष्टुम् अत्र आगच्छन्ति । मम गृहे
वीक्ष्य प्रसन्नाः भविष्यन्ति। आशासे त्वं नूनम् आगमिष्यसि । गृहे सर्वेभ्यः मम प्रणामाजलयः (१)
तव अभिन्नहदया
प्रियंवदा
।
मञ्जूषा
निवेदनीयाः, पर्यटकाः, त्वाम्, नमो-नमः, सम्पन्ना, अतीव, प्रतीक्षसे, सम्भाव्यते, शिमलानगरम्, आगामिमासस्य
Attachments:
![](https://hi-static.z-dn.net/files/d8e/5c98a9f2f763feeb924d4f6bf330c1af.jpg)
Answered by
4
pleas followmepleas please
Similar questions
Physics,
3 months ago
Social Sciences,
6 months ago
Math,
1 year ago
Social Sciences,
1 year ago
Math,
1 year ago