French, asked by riyashekhar2103, 1 month ago

भ्यासप्रश्नाः
CBSE 2018
1. सखी प्रति लिखितम् अयः पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत-
शिमलानगरात
दिनाङ्कः
प्रिये शकुन्तले!
अधैव तय पत्र प्राप्तम्। तव अर्धवार्षिकीपरीक्षा (in । त्वं च परीक्षापरिणामं (iii) । अत्रान्तरे, त्वं (iv)
जागच्छ। अत्र शैत्यं प्रवृद्धम्। (1)
प्रारम्भे हिमपातः (vi)
। यदा हिमपातो भवति, तदा वृक्षाः वनस्पतयः, राजमार्गाः
श्वेलवर्णवस्त्रैः आच्छादिताः इव (vii)
शोभन्ते। देशस्य विभिन्नभागेभ्यः (viii) एतद् द्रष्टुम् अत्र आगच्छन्ति । मम गृहे
वीक्ष्य प्रसन्नाः भविष्यन्ति। आशासे त्वं नूनम् आगमिष्यसि । गृहे सर्वेभ्यः मम प्रणामाजलयः (१)
तव अभिन्नहदया
प्रियंवदा

मञ्जूषा
निवेदनीयाः, पर्यटकाः, त्वाम्, नमो-नमः, सम्पन्ना, अतीव, प्रतीक्षसे, सम्भाव्यते, शिमलानगरम्, आगामिमासस्य​

Attachments:

Answers

Answered by kushalghosh20
0

Explanation:

भ्यासप्रश्नाः

CBSE 2018

1. सखी प्रति लिखितम् अयः पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत-

शिमलानगरात

दिनाङ्कः

प्रिये शकुन्तले!

अधैव तय पत्र प्राप्तम्। तव अर्धवार्षिकीपरीक्षा (in । त्वं च परीक्षापरिणामं (iii) । अत्रान्तरे, त्वं (iv)

जागच्छ। अत्र शैत्यं प्रवृद्धम्। (1)

प्रारम्भे हिमपातः (vi)

। यदा हिमपातो भवति, तदा वृक्षाः वनस्पतयः, राजमार्गाः

श्वेलवर्णवस्त्रैः आच्छादिताः इव (vii)

शोभन्ते। देशस्य विभिन्नभागेभ्यः (viii) एतद् द्रष्टुम् अत्र आगच्छन्ति । मम गृहे

वीक्ष्य प्रसन्नाः भविष्यन्ति। आशासे त्वं नूनम् आगमिष्यसि । गृहे सर्वेभ्यः मम प्रणामाजलयः (१)

तव अभिन्नहदया

प्रियंवदा

मञ्जूषा

निवेदनीयाः, पर्यटकाः, त्वाम्, नमो-नमः, सम्पन्ना, अतीव, प्रतीक्षसे, सम्भाव्यते, शिमलानगरम्, आगामिमासस्य

Attachments:
Answered by vishalchoudharyo126
4

pleas followmepleas please

Similar questions