India Languages, asked by adityabhanusuper, 5 months ago

भवान् आशीष: गुप्ता डी. ए. वी. विद्यालये अष्टम्यां कक्षाया़ं पठति | स्वविद्यालयात् अवकाशं ग्रहीतुम् प्रधानाचार्यं प्रति लिखितं इदं पत्रं मञ्जूषातः उचितं पदम् आदय सम्पूरयत – सेवायाम् , 1. ............... ................डी. ए. वी. विद्यालय: प्रताप विहार: नवदिल्ली | विषयः – अवकाश ग्रहणाय प्रार्थनापत्रम् | महोदय,निवेदनम् अस्ति 2. ................ मम माता रुग्णा अस्ति | पिता 3. ........... जयपुरनगरं गत: |4. ............... मातु: सेवार्थम् 5. ............अन्ये न अस्ति | अहम् 6. .......... सेवां कर्तुम् 7. ............ अस्मात् कारणात् अहं विद्यालयम् 8. ............ समर्थः न अस्मि | कृपया द्विदिवसयो: अवकाशं दत्त्वा 9. ................. भवन्तः |सधन्यवाद: | भवदीयः 10. .............शिष्यःअशीष: गुप्ता

Answers

Answered by shivansh881097
0

Answer:

भवान् आशीष: गुप्ता डी. ए. वी. विद्यालये अष्टम्यां कक्षाया़ं पठति | स्वविद्यालयात् अवकाशं ग्रहीतुम् प्रधानाचार्यं प्रति लिखितं इदं पत्रं मञ्जूषातः उचितं पदम् आदय सम्पूरयत – सेवायाम् , 1. ............... ................डी. ए. वी. विद्यालय: प्रताप विहार: नवदिल्ली | विषयः – अवकाश ग्रहणाय प्रार्थनापत्रम् | महोदय,निवेदनम् अस्ति 2. ................ मम माता रुग्णा अस्ति | पिता 3. ........... जयपुरनगरं गत: |4. ............... मातु: सेवार्थम् 5. ............अन्ये न अस्ति | अहम् 6. .......... सेवां कर्तुम् 7. ............ अस्मात् कारणात् अहं विद्यालयम् 8. ............ समर्थः न अस्मि | कृपया द्विदिवसयो: अवकाशं दत्त्वा 9. ................. भवन्तः |सधन्यवाद: | भवदीयः 10. .............शिष्यःअशीष: गुप्ता

Similar questions