Hindi, asked by archita7523, 5 months ago

"भवान् मूषकः, एषा मानुषी कन्या अत:
भवान् चिन्ता करोति। अहं भवन्तमपि
योगवलेन मानवरूपेण परिवर्तयित
शक्नोमि।" इति ऋषिरववत्। 'नहि।
अहं मूषकरूपेण सम्यक् एवास्मिा अहम
अस्मात् पर्वतादपि अधिक चतुरः, युवा,
कार्यक्षमः शक्तिशाली चास्मिा अत:
स्वमूषकरूपं परिवर्तयितु नेच्छामि। परन
भवतः कन्यायाः कृते मम प्रासादः
अतीव भुवः अस्ति (भूमी बिलमेक
तस्य 'प्रासादः आसीत् । सा अत्र कब
स्थास्यतीति एवं चिन्तयामि।"
:
"नात्र चिन्ता करणीया"
ऋषि
अकबयत्। ऋषिः योगवलेन ता कन्या
पुन: मूषिकाम् अकरोत्। तेन सर्वोत्तमेन
वरेण मूषकराजेन सह तस्याः
विवाहोऽभवत translate it​

Answers

Answered by fatema1dia
0

Answer:

I don't understand your language, so please write in English.

Similar questions