India Languages, asked by GAURAVCHANDRAWANSHI0, 5 months ago

भवान् सोमरत्नः। मातुः स्वास्थ्यंज्ञातुम् भगि नींलतां प्रति लि खि ते पत्रे मंजूषायां दत्तैः पदैः रि क्तस्थानानि पूरयतु -
1_____
शि मलानगरम्
दि नाङ्कः 2_______
समादरणीये 3______।
नमोनमः।
पत्रेण

ज्ञातंयत् पूज्या माता 4______अस्ति । अतः अहम् अतीव 5______अस्मि परं
6 _____ गृहम् आगन्तुम् सक्षमः न अस्मि । भवती 7 _______ तस्यै 8______ यच्छतु,
भगवत्कृ पया सा शीघ्रम् 9 ______ भवि ष्यति । पत्रोत्तरम् 10 ______प्रेषयतु।
भवत्याः भ्राता
________
मंजूषा
औषधि म्, सोमरत्नः, परीक्षाकारणात्, भगि नि , चि न्ति तः, यथासमयम्, ज्वरपीडि ता, छात्रावासतः, शीघ्रम्, स्वस्था

Answers

Answered by mahi6755
1

your mother was in the army for the most likely day of the year and water is a LITTLE more complicated and she is still in a new home and she's going through a very tough relationship that you are a GOOD thing for her life but you

Answered by ankitamallik78
3
  1. छात्रावास:
  2. 4/2/22
  3. भगिनी
  4. ज्वर पीडिता
  5. चिन्तित:
  6. परीक्षाकाराणात्
  7. यथासमयम्
  8. ओषधिम्
  9. स्वस्थान
  10. शीघ्रम्
  11. सोम रत्न:

Similar questions