India Languages, asked by pranjaldeka535, 5 months ago

भवान् सत्यं वदति । मम पितामहः वदति स्म यत् बालानां शरीरस्य बुद्धेश्य
विकासाय गोदुग्धं अमृत तुल्यं भवति । प्रतिदिनं प्रातराशेन सह राखौ
भोजनान्ते च अस्माभिः गोदुग्धंपातव्यम् । भोजने तक्रस्य अपि सेवनं
श्रेथष्करं भवति। (Assamese translation) ​

Answers

Answered by Anonymous
3

Explanation:

Bhavan Satyam Vadati. Mama Pitamah: Vadati smyatbalana sharirasya buddhesya

Razvoj je poput mlijeka i nektara. Nastavite s doručkom svaki dan

भोजनान्ते च मस्माभिः गोदुगगोदुगधं Bhojan Takrasya Api Sevanam

Shrethashkar Bhavati.

Similar questions