India Languages, asked by matoliaujjawal, 10 months ago

भवत शब्द रूप नपुसकलिन्नग में please help fast I will mark the answer brainliest​

Answers

Answered by Aafi2003
1

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा भवान् भवन्तौ भवन्तः

द्वितीया भवन्तम् भवन्तौ भवतः

तृतीया भवता भवद्भ्याम् भवदभिः

चर्तुथी भवते भवद्भ्याम् भवद्भ्यः

पन्चमी भवतः भवद्भ्याम् भवद्भ्यः

षष्ठी भवतः भवतोः भवताम्

सप्तमी भवतिः भवतोः भवत्सु

Similar questions