Hindi, asked by shyamsingh8287927217, 2 months ago

भयसन्त्रस्तमनसां हस्तपादादिकाः क्रिया:।
प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत्।।​

Answers

Answered by pihuananya1987
0

Answer:

भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः। प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत्।। अन्वय: भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः वाणी च न प्रवर्तन्ते: वेपथुः च अधिक: भवेत्। इसके बाद।

Answered by ltayush061
0

Answer:

THANKS A LOT FOR THE THOUGHT

Explanation:

AS all indian THOUGHTS have a deep meaning this thought also have a deep meaning

Similar questions