CBSE BOARD X, asked by mahimajaiswal, 1 year ago

biography of kaalidas in sanskrit in 10 lines

Answers

Answered by NabasishGogoi
3
विना कवीं कालिदासम भारतं भारतं न हि , भारतं भारतं न हि .
कालिदासः मम प्रियः कविः अस्ति .
कालिदासः संस्कृतस्य कविः अस्ति.
कालिदासः कवीनां कुलगुरु: अस्ति.
कालिदासः संस्कृतभाषायां सप्त-ग्रन्थः लिखितवान.
'उपमा कालिदासाय' अतिप्रसीद्धम अस्ति.
कालिदासस्य भाषा सरल, सरस, सुमधुरः अस्ति.
कालिदासस्य प्रियः रसः श्रृंगार: वर्तते.
अभिज्ञानशाकुन्तलं मेघदूत: च कालिदासस्य प्रसिद्धाः ग्रन्थाः स्त.
कालिदासः उपमाया: प्रयोगे अति पटु आसीत्.

mahimajaiswal: thnx
NabasishGogoi: you're welcome:)
Similar questions