Hindi, asked by Anonymous, 6 months ago

१.चित्रे पञ्च बालाः सन्ति।
२.तेषु त्रयः बालकाः सन्ति।
३.तेषु द्वे बालिके स्तः।
४.सर्वे वन्दनां कुर्वन्ति।
५.सर्वे पंक्तिबद्धाः तिष्ठन्ति।
१.चित्रे एका नदी अस्ति।
२.नदीतटे एकः धीवरः अस्ति।
३.धीवरस्य हस्ते जालम् अस्ति।
४.जाले मत्स्याः सन्ति।
५.धीवरः मत्स्यान् घटे क्षिपति। १.चित्रे एका खट्वा वर्तते।
२.खट्वायाम् एकः बालकः स्वपिति।
३.तस्य उपरि घटः वर्तते।
४.घटः सक्तूभिः पूर्णः अस्ति।
५.बालकः चरण प्रहारं करोति, घटः अधः पतति। translate it to hindi or english​

Answers

Answered by Anonymous
0

Answer:

यह दो अलग-अलग तकनीकों को शामिल करने वाली प्रमुख अर्धचालक तकनीकों में से एक है, अर्थात् द्विध्रुवी जंक्शन ट्रांजिस्टर और सीएमओएस ट्रांजिस्टर एक एकल एकीकृत एकीकृत सर्किट में।

यह एक COMP है

Answered by Anonymous
4

Answer:

i am going to giving you thanks but you also have to give me thanks....

Similar questions